A 428-13 (5) Makarandodāharaṇā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 428/13
Title: Makarandodāharaṇa
Dimensions: 24 x 11.9 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 928
Acc No.: NAK 5/5640
Remarks: b Gurjarapuruṣottama; 7 mss


Reel No. A 428-13 MTM Inventory No.: New

Title Makarandodāharaṇā

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing fol. 2,

Size 24.0 x 19.0 cm

Folios 28

Lines per Folio 14

Illustrations graphs

Date of Copying VS 1782

Place of Deposit NAK

Accession No. 5/5640(e)

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

rekhā svadeśāṃtarayojanaghnā

gatir grahasyābhragajair vibhaktaṃ ||

labdhā vili(2)ptā khacare vidheyā

prācyām ṛṇaṃ paśvimato dhanaṃ syāt || 1 ||

natvā gajānanaṃ devaṃ viśvanāthaḥ (3) karoty asau ||

udāharaṇam uddāma makaraṃdasya yatnataḥ || ||

śrīsūryasiddhāṃtamatena samyak

vi(4)śvopakārāya guroḥ prasādāt ||

tithyādipatraṃ vitanoti kāśyām

ānaṃdakaṃdo makaraṃdanā(5)mā ||

spaṣṭorthaḥ 1 athamaraṃdasyodāharaṇaṃ kriyate || tatrādau paṃcāṃgasādhanaṃ || tatrā[[pyā]]dau tithi (6) sādhanaṃ || (fol. 1v1–6)

End

dvikūle vṛṣṭikartā syāt sarvesvā[[khyā]] phalapradāḥ

traya3 yutācchakād veda4 bhaktāvaśeṣataḥ

maṃdo mahormiḥ parjanyo maṃdraś cā(11)kālavāridaḥ

bahūnāṃ matam etat tu proktaṃ meghanirūpaṇaṃiti meghanirṇayaḥ

kṣipec ca saṃkrāṃtitithau tu rudrā11n

vāre ca rūpaṃ1 (12) sadalākṣicaṃdrān15/30

saṃjñāti nāḍīṣviti bhāskarasya

prāk saṃkramād agrimasaṃkramaḥ syāt || || (fol. 30r10–12)

Colophon

iti śrīmakara(13)ndodāharaṇaṃ viśvanāthaviracitaṃ samāptam || || (fol. 30r12–13)

Microfilm Details

Reel No. A 428/13(e)

Date of Filming 05-10-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks Twice-filmed fol. 22, text begins on the exposure 56

Catalogued by JU/MS

Date 19-12-2005

Bibliography